Les nombres (संख्या)

Vous pouvez écouter les nombres de 1 à 100 en utilisant le lecteur ci-dessous,

ou bien les apprendre par dizaines en cliquant sur les lignes correspondantes du tableau ci-dessous.


Tout d’abord un chiffre singulier : ० शून्य (śūnya1).

१०
११ १२ १३ १४ १५ १६ १७ १८ १९ २०
२१ २२ २३ २४ २५ २६ २७ २८ २९ ३०
३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४०
४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५०
५१ ५२ ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६०
६१ ६२ ६३ ६४ ६५ ६६ ६७ ६८ ६९ ७०
७१ ७२ ७३ ७४ ७५ ७६ ७७ ७८ ७९ ८०
८१ ८२ ८३ ८४ ८५ ८६ ८७ ८८ ८९ ९०
९१ ९२ ९३ ९४ ९५ ९६ ९७ ९८ ९९ १००
१०
एकम् द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश
ekam dve trīṇi catvāri pañca ṣaṭ sapta aṣṭa nava dasha
११ १२ १३ १४ १५ १६ १७ १८ १९ २०
एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः
ekādaśa dvādaśa trayodaśa caturdaśa pancadaśa śodaṣa saptadaśa aṣṭādaśa navadaśa vimśati
२१ २२ २३ २४ २५ २६ २७ २८ २९ ३०
एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्
ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ ekaviṁśatiḥ
३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४०
एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टत्रिंशत् नवत्रिंशत् चत्वारिंशत्
ekatriṁśat dvātriṁśat trayastriṁśat catustriṁśat pañcatriṁśat ṣaṭ-triṁśat saptatriṁśat aṣṭatriṁśat navatriṁśat catvāriṁśat
४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५०
एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत्
ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat ekacatvārimśat

1 शून्य śūnya [śūna-ya] adjectif : śūnyā vide, désert ; vide de, manquant de — nom : le vide, le néant, la non-existence | math. symb. le nombre zéro.
Source : Sanskrit Heritage Dictionary (Gérard Huet)